Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.24.27

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 27

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt


SYNONYMS

devamīḍhaḥ — Devamīḍha; śatadhanuḥ — Śatadhanu; kṛtavarmā — Kṛtavarmā; iti — thus; tat-sutāḥ — the sons of him (Hṛdika); devamīḍhasya — of Devamīḍha; śūrasya — of Śūra; māriṣā — Māriṣā; nāma — named; patnī — wife; abhūt — there was.


TRANSLATION

The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā.



... more about "SB 9.24.27"
Śukadeva Gosvāmī +
King Parīkṣit +